रविवार, 24 जुलाई 2016

श्रीरामचन्द्रः

!!!---: श्रीरामचन्द्रः :---!!!
=======================

अयोध्यायाः शासकस्य दशरथस्य चत्वारः पुत्राः अभवन् । तस्य तिस्रः पत्न्यः आसन् । तासां नाम सन्ति---कौशल्या, कैकेयी, सुमित्रा ।

श्रीरामः ज्येष्ठः पुत्रः आसीत् । सः बाल्यकाले एव शास्त्रेषु शस्त्रविद्यायाम् च प्रवीणः आसीत् । सीता रामस्य भार्या आसीत् । दशरथस्य आदेशेन श्रीरामः चतुर्दश वर्षाणि यावत् वने अवसत् । सीता लक्ष्मणः च अपि रामेण सह वनम् अगच्छताम् । श्रीरामस्य वियोगेन दशरथः स्वर्गम् अगच्छत् ।

वने लंकायाः नृपः रावणः छलेन सीताम् अहरत् । श्रीरामः लक्ष्मणः च इतस्ततः अभ्रमताम् । श्रीरामः सुग्रीवस्य सहायकः अभवत् । सुग्रीवस्य पवनकुमारस्य च सहायतायाः सः लंकाम् अविशत् । तत्र श्रीरामस्य रावणेन सह युद्धम् अभवत् । युद्धे श्रीरामः सकलान् राक्षसान् लंकापतिं रावणम् च अमारयत् ।

श्रीरामः रावणस्य अनुजाय विभीषणाय लंकायाः राज्यम् अयच्छत् । ततः चतुर्दश वर्षाणाम् पश्चात् सः सीतया लक्ष्मणेन च सह अयोध्यायाम् प्रत्यागच्छत् । तत्र श्रीरामस्य राजतिलकः अभवत् । श्रीरामस्य राज्ये सकलाः अपि प्रजाः सुरक्षिताः प्रसन्नाः च अभवन् । अतः रामराज्यम् प्रसिद्धम् अस्ति ।
==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
(17.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(18.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(17.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(18.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(19.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(20.) संस्कृत नौकरी 
https://www.facebook.com/groups/sanskritnaukari/

गुरुवार, 14 जुलाई 2016

महाराणा प्रतापः

!!!---: महाराणा प्रतापः :---!!!
=========================


सिसौदिया कुलभूषणस्य परमदेशभक्तस्य नाम को न जानाति अस्मिन् जगति । अनेन परमवीरेण स्वजन्मभूमिं पारतन्त्र्य-पाशेभ्यः मोक्तुं प्राणपणेन प्रयत्नानि कृतानि ।


महाराणाप्रतापस्य पिता उदयसिंहः आसीत् । अस्य मातुः नाम जयवन्तीबाई आसीत् । राणा संग्रामस्य पौत्रः अयं बाल्यकालादेव निर्भीकः साहसी चासीत् । अस्य पिता उदयसिंहः अतीव भीरूः आसीत् । तदैव अनेन मुगलशासकस्य अकबरस्य आक्रमणस्य अवसरे चित्तौडगढ राज्यस्य रक्षणार्थं पत्ताजयमलयोः नियुक्तिं कृत्वा पलायितः ।


परिणामस्वरूपं चित्तौडराज्ये अकबरस्य शासनं सञ्जातम् । अस्मिन् समये संघर्ष-उपरान्ते महाराणापतापेन वनं पलायितः । तस्य प्रतिज्ञा एषा आसीत्---"यद् अहं चित्तौडराज्यं मुगलशासकात् अकबरात् यावत् न ग्रहीष्यामि, तावत् प्रासादेषु न निवसिष्यामि, सुवर्ण-रजतपात्रेषु भोजनं न ग्रहीष्यामि, पर्यङ्केषु शयनं न करिष्यामि ।"


स्व अन्तिमं क्षणं यावत् तेन प्रतिज्ञा एषा धारिता पालिता च । अस्मिन् काले सः एकस्मात् वनात् अन्यं वनं अभ्रमत् । वने च तेन घासस्य रोटिकाः अपि खादिताः, किन्तु मुगलशासकस्य अकबरस्य समक्षे स्वशिरः नमनं न कृतम् । वस्तुतः सः दृढव्रती, धैर्यशाली, बलशाली, नीतिज्ञश्च आसीत् । स्वमातृभूमिं प्रति तस्य अगाधश्रद्धा आसीत् । अनेन एव तेन आजीवनं वनेषु निवसिते अपि मुगलशासकेन अकबरेण सह युद्धः कृतः ।


तेन संकटकाले अपि स्वकर्त्तव्यस्य पालनं कृतम् । क्षुधापीडितं स्वपरिवारजनान् दृष्ट्वा अपि सः स्वमातृभूरक्षाव्रतं अपालयत् । कदापि कस्मिन्नपि क्षणे सः धैर्यस्य परित्यागः न कृतवान्, अपितु साहसपूर्वकं प्रबलपराक्रमेण कर्त्तव्यमार्गे खलु अतिष्ठत् ।


सम्राट अकबरः अपि तस्य युद्धकौशलेन , पौरुषेण, साहसेनव, धैर्येण च प्रभावितः आसीत् । अनेन सः तस्य नाम अतीव आदरेण गृह्णाति स्म । महाराणाप्रतापस्य समीपे "चेतक" नामकः एकः स्वामीभक्तः अश्वः आसीत् । तस्य वेगः वायुः इव अतितीव्रः अभवत् । अस्य साहसस्यापि गाथा अस्माकम् इतिहासग्रन्थेषु प्राप्यते । एकेन हिन्दी-कविना तस्य वेगस्य प्रशंसा एवं कृता---


"रणबीच चौकडी भर-भरकर, चेतक बन गया निराला था ।
राणा प्रताप के कोडे से, पड गया हवा का पाला था ।।"


अनेन "चेतक" नाम अश्वेन महाराणाप्रतापस्य स्वजीवनस्य अन्तिमं क्षणं यावत् सहाय्यं कृतम् । वस्तुतः सः उत्कृष्टः स्वामीभक्तः आसीत्, तदैव तेन महाराणाप्रतापस्य प्राणान् स्वजीवनमपि दत्त्वा रक्षिताः ।


एकदा महाराणाप्रतापः वने स्वपरिवारस्य सदस्यैः सह भोजनं करोति स्म । भोजने घासस्य रोटिकाः आसन्, तस्य बालकः तां रोटिकां खादति स्म । तदैव तत्र कापि मार्जरिका आगता । तस्य बालकस्य च हस्तात् रोटिकां गृहीत्वा पलायिता । बालकः रोटितवान् उच्चस्वरेण । एतत् दृष्ट्वा प्रतापस्य हृदयं विदीर्णं जातम् । तेन संन्ध्यर्थं अकबरं प्रति पत्रम् एकं प्रेषितम् ।


किन्तु सम्राट् अकबरस्य सभायां एकः सभासदः प्रतापं प्रति अतीव श्रद्धावान् आसीत् । तेन प्रतापस्य पत्रस्य व्याख्या सभायां अन्यरूपेण कृत्वा महाराणा प्रतापस्य हृदयपरिवर्तमपि कृतम् । परिणामे च तेन पुनः सम्राजा अकबरेण सह मृत्यपर्यन्तं युद्धस्य प्रतिज्ञा कृता । मृत्युसमये तस्य मनसि आसीत्---काश, मम वंशजाः अपि अस्य देशस्य रक्षां कुर्युः । वस्तुतः तस्य देशभक्तिः अस्मान् सर्वान् भारतीयान् अद्यापि प्रेरिका वर्तते ।
==============================
===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
(17.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(18.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(17.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(18.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(19.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/

शनिवार, 9 जुलाई 2016

सूक्ति समुच्चय

!!!---: सूक्ति समुच्चय :---!!!
==========================

"शैले शैले न माणिक्यं मौक्तिकं न गजे गजे ।
साधवो न हि सर्वत्र चन्दनं न वने वने ।।"
(हितोपदेश)



अर्थः--- हर एक पर्वत पर माणिक नहीं होते, हर एक हाथी के गंडस्थल में मोती नहीं होते, साधु सर्वत्र नहीं होते , हर एक वन में चंदन नहीं होता । उसी प्रकार दुनिया में भली चीजें प्रचुर मात्रा में सभी जगह नहीं मिलती ।
==============================
===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
(17.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(18.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(17.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(18.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(19.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/

मंगलवार, 5 जुलाई 2016

वीरः बालकः वसुमित्रः

!!!---: वीरः बालकः वसुमित्रः :---!!!
==========================

प्राचीनसमये शुंग-राजवंशस्य प्रथमः सम्र्ाट् वीरः पुष्यमित्रः आसीत् । सुदूर-पर्यन्तम् तस्य राज्यम् विस्तृतम् आसीत् । यूनानी शत्रवः प्रहर्त्तुम् प्रस्तुताः आसन् । ते पुष्यमित्रस्य राज्यम् प्राविशन् । ते आक्रमणम् अपि अकुर्वन् , परन्तु पुष्यमित्रः स्वबुद्ध्या तान् अताडयत् दूरीकृतवान् च । शत्रूणाम् शक्तिम् सः छिन्नाम् भिन्नाम् चाकरोत् । तथापि ते धूर्ताः सीमावर्तिषु ग्रामेषु अपहरणम् चौरं कर्म च कुर्वन्ति स्म ।

पुष्यमित्रः राजगुरुम् अस्मिन् विषये विचाराय अकथयत् । राजगुरुः अवदत्---"राजन् ! अश्वमेधयज्ञम् कुरु ।"

सम्राट् प्रत्युदतरत्---"गुरुदेव ! अश्वमेधयज्ञे अश्वस्य रक्षां कः करिष्यति ?"

"युवराजे सति का चिन्ता ? अग्निमित्रम् युवराजम् अश्वरक्षकम् नियुक्तम् कुरु ।"

अन्यमनस्कः राजा अवदत्---"गुरुदेव ! सः अयोग्यः एव अस्ति । सः तु सदा मत्तः विलासी भूत्वा भ्रमति । तस्य संगीते नृत्ये च रुचिः अस्ति । वीरतया पराक्रमेण च तस्य किम् प्रयोजनम् ?"

राजगुरुः क्रुद्धः अभवत् । तदैव राजगुरुः राजा च वसुमित्रम् अपश्यताम् पुरतः ।
सः किशोरः वसुमित्रः गौरवर्णः सुन्दरः च आसीत् । सः अग्निमित्रस्य पुत्रः आसीत् । क्रोधेन तस्य मुखम् आरक्तम् अभवत् । सः खड्गहस्तः आसीत् । सः कायरस्य अग्निमित्रस्य पुत्रः आसीत् ।

राजगुरुम् राजानम् चावदत्---"हे पितामह ! कथम् चिन्तयति भवान् ? अहम् यज्ञस्य अश्वं रक्षिष्यामि । पितुः अभावे पौत्रम् आज्ञापयतु भवान् ।"

"पौत्र ! त्वम् अधुना बालकः असि । कथम् यूनानीशत्रुभिः सह युद्धम् करिष्यसि ?"
राजगुरुः राजा चावदताम् ।

"अहम् बालकः अस्मि नूनम् पितामह, परन्तु लवकुशाभ्याम् वृद्धतरः अस्मि । तयोः कथाम् अपि भवतः श्रुतवान् । तौ महत्तरान् वीरान् सैनिकान् पराजितवन्तौ ।"

सम्राट् अतीव प्रसन्नः अभवत् । सः अवदत्---"पौत्र, त्वं शुंगवंशस्य गौरवशाली सुपुत्र असि ।"

सम्राट् अश्वमेध-यज्ञस्य घोषणाम् अकरोत् । सेना सज्जिता जाता । महाराज्ञी किशोरस्य वसुमित्रस्य मस्तके तिलकं कृतवती । तस्मिन् पुष्पवर्षा अभवत् । सः सेनापतिः भूत्वा अगच्छत् । तेन सह शत संख्यकाः वीराः सैनिकाः आसन् । सः अश्वम् गृहीत्वा पाटलिपुत्रात् प्राचलत् ।

प्रारम्भे उत्तर-पश्चिमस्याम् दिशायाम् अश्वः अगच्छत् । मार्गे भिन्न-भिन्न-राज्यानाम् राजानः वसुमित्रस्य स्वागतम् कृत्वा बहुमूल्यान् उपहारान् प्रायच्छन् । वसुमित्रः सर्वान् विजित्य अग्रे अग्रे अगच्छत् । यूनानी-शत्रवः भीताः पश्चात् गताः ।ते सिन्धुपारम् अगच्छन् ।

तदा नायकाः वसुमित्रम् अकथयन्---"सेनापते, सर्वम् क्षेत्रम् म्लेच्छैः मुक्तम् अभवत् । अधुना राजनगरम् प्रति गमनम् उचितम् ।"

वसुमित्रः अवदत्---"यूनानी-शत्रूणाम् सेना तस्मिन् तटे एकत्री भूता अस्ति । सा सेना जेतव्या अस्ति ।"

यज्ञस्य अश्वः पारम् अगच्छत् । यूनानी-सैनिकाः तम् बद्धम् कृतवन्तः । रणवाद्यानि गूंजितानि । महद् युद्धम् अभवत् । शत्रवः पराजिताः अभवन् । वसुमित्रः विजय-ध्वजारोहणम् कृतवान् । सः विजयी वसुमित्रः अश्वम् गृहीत्वा राजनगरम् प्रत्यागच्छत् ।

वसुमित्रस्य वंशजाः शत वर्षाणि राज्यम् अकुर्वन् ।




==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
(17.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav

हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya