बुधवार, 20 अप्रैल 2016

भोजस्य राज्यलाभः (क)

!!!---: भोजस्य राज्यलाभः (क) :---!!!
=================================

पुरा धाराराज्ये सिन्धुलो नाम राजा चिरं प्रजाः पर्यपालयत् । वृद्धावस्थायां तस्य भोज इति पुत्रो अजायत । स यदा पञ्चवार्षिकः तदा पिता ह्यात्मनो जरां ज्ञात्वा मुख्यामात्यानाहूय मुञ्जनामानमनुजं महाबलमालोक्य पुत्र च बालं वीक्ष्य विचारयामास---"यदहं राजलक्ष्मीभार-धारणसमर्थं सोदरं मुञ्जम अपहाय राज्यं पुत्राय प्रयच्छेयम् तदा लोकापवादः स्यात् । अपि च बालं मे पुत्रं मुञ्जो राज्यलोभात विषादिना हन्यात् । तदा दत्तम् अपि राज्यं वृथा , पुत्रहानिः वंशोच्छेदश्च स्यादिति । तस्मात् राज्यं मुञ्जाय दत्त्वा तदुत्संगे भोजं मुमोच ।
ततः क्रमात् राज्ञि परलोकं प्रस्थिते सम्प्राप्त राज्यसम्पत्तिः मुञ्जो बुद्धिसागरनामानं मुख्यम् अमात्यं दूरीकृत्य तत्पदे अन्यं स्थापयामास ।
एकदा ज्योतिश्शास्त्रपारंगतः कश्चिद् ब्राह्मणः सभायां समागतः । मुञ्जस्तं ब्राह्मणं भोजस्य जन्मपत्रिका प्रदर्शयामास । ततः स दैवज्ञो राजानं प्राह----"राजन्, भोजस्य भाग्योदयं वक्तुं विरञ्चिरपि नालम् , तथापि कथयामि स्वमत्यनुसारम् ।"
विप्रः आह,
"पञ्चाशत् पञ्चवर्षाणि सप्तमासदिनत्रयम् ।
भोजराजेन भोक्तव्यः सगौडो दक्षिणापथः ।।"
तदाकर्ण्य राजा राज्यलक्ष्मीर्भोजकुमारं गमिष्यतीति , चिन्तया विच्छायावदनो अभूत् । वंगदेशाधीश्वरं वत्सराजम् आहूय भुवनेश्वरी विपिने भोजस्य वधम् आदिष्टवान् । ततो अस्तंगते सूर्ये महामायाभावनम् आसाद्य वत्सराजः भोजं प्राह---
"कुमार, लोभाविष्टचेता राजा तत्र वधम् आदिष्टवान् ।"
कुमारः तद्वचनं श्रुत्वा दुर्मना अभवत् । ततो जंघां छुरिकया छित्वा तद्रक्तेन पत्रे एकस्मिन् कञ्चन श्लोकं लिखित्वा वत्सराजं प्राह---
"महाभाग, पत्रम् एतद् राज्ञे दातव्यम् इति ।"


क्रमशः.....
================================
===========================
===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) लौकिक साहित्य संस्कृत में
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-हिन्दी में काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें