रविवार, 17 अप्रैल 2016

उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः

!!!---: उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः :---!!!
=================================
www.vaidiksanskrit.com

कस्मिंश्चित् तरौ (वृक्षे) वायसदम्पती (काकः) न्यवसताम् । तयोरपत्यानि (पुत्राः) तरु-कोटरावस्थितेन कृष्णसर्पेण खादितानि ।

ततो वायस्याह (काकी), "स्वामिन्, त्यजताम अयं तरुः । अत्र यावदयं कृष्णसर्पस्तिष्ठति, तावदानयोः संततेर्जीवनं न सुरक्षितम् ।"

यतः -----

"दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः ।
ससर्पे च गृहे वासो मृत्युरेव न संशयः ।।"

वायsसोवदत, "प्रिये, न भेतव्यम् । वारं वारं मयैतस्य महापराधः सोढः । इदानीं पुनरयमतिभूमिं (सीमा पार कर जाना, साँप ने हद कर दी) गतो वधयोग्यः ।"

वायसी-आह, "नैवासि त्वमस्य प्रतिबलः । तत् कथनमनेन बलीयसा विषधरेण सार्धं विग्रहीतुम् समर्थः।"

एतच्छ्रुत्वा विञ्चित् प्रकटितप्रणयकोप इव वायसोsवदत्, "अलम् अनया चिन्तया । बहुभाषिणि न श्रद्दधाति लोकः जीवितेनैव शपामि ते यदस्य वधोपायं करिष्यामि ।"

वायसी प्रत्यवोचत्, "श्रुतं मया । परं कर्त्तव्यम् उपायं ब्रूहि ।"

वायसोsवदत्, "प्रिये, आसन्ने (समीपे) सरसि (तडागे) राजपुत्रः प्रतिदिनम् आगत्य स्नाति तत्र प्रस्तरे (पाषाणे) तद् अंगाद् अवतारितं कनकसूत्रं (स्वर्णमाला) चञ्च्वा धृत्वा आनीय अस्मिन् कोटरे स्थापयिष्यसि ।"

अथ कदाचित् कनकसूत्रं दृषदि संस्थाप्य स्नातुं सरः प्रविष्टुे राजपुत्रे वायस्या तथानुष्ठितम् । तदा कनकसूत्रानुसरणप्रवृत्तैः राजपुरुषैः कोटरे दृष्टः कृष्णसर्पो व्यापादितः ।

अतः उच्यते---

"उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः ।
काकी कनकसूत्रेण कृष्णसर्पम् अघातयत् ।।"



================================
===========================
===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) लौकिक साहित्य संस्कृत में
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-हिन्दी में काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें