शुक्रवार, 29 अप्रैल 2016

दानशीलता

!!!---: दानशीलता :---!!!
=========================

श्रीकृष्ण और अर्जुन मित्र थे । एक बार दानियों की चर्चा हो रही थी । वार्तालाप के प्रसंग में श्रीकृष्ण जी ने कहा, "इस युग में कर्ण सरीखा दूसरा दानी नहीं ।"

अर्जुन अपने बडे भाई सम्राट् युधिष्ठिर से बडा परोपकारी एवं धर्मनिष्ठ दूसरे किसी को भी नहीं मानते थे ।

परीक्षण के लिए कृष्ण और अर्जुन दोनों भिक्षुओं के वेश में राजदरबार पहुँचे ।

महाराजा द्वारा यह पूछे जाने पर क्या चाहिए, दोनों भिक्षुओं ने कहा, हवन के लिए चन्दन की कुछ सूखी समिधाएँ (लकडियाँ) चाहिए ।"

महाराजा युधिष्ठिर ने राजकोठारी को बुलाया । उससे पूछने पर मालूम हुआ कि बरसात का मौसम होने से कहीं भी चन्दन की सूखी लकडियाँ उपलब्ध नहीं है । निराश दोनों भिक्षुक खाली हाथ लौट आए ।

दोनों भिक्षुक चन्दन की सूखी समिधा के लिए हस्तिनापुर के राजा दुर्योधन के यहाँ पहुँचे । वहाँ भी वर्षा के कारण भण्डार में सूखी चन्दन की समिधा न मिली ।

अन्त में वे दोनों राजा कर्ण के राजमहल पहुँचे । वहाँ भी राजकीय भण्डार में चन्दन की सूखी लकडियाँ न थीं । कर्मचारी द्वारा इंकार करने पर राजा कर्ण उठे । उन्होंने कुल्हाडी लेकर राजमहल के कीमती चन्दन के किवाड तोड डाले ।

भिक्षुओं को सूखी मनचाही चन्दन की लकडी मिलने पर श्री कृष्ण ने मुस्कराकर सखा अर्जुन की ओर देखा । अर्जुन के नेत्र लज्जावश स्वतः ही झुक गए थे ।
================================
www.facebook.com/chaanakyaneeti
===============================
===========================
===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) लौकिक साहित्य संस्कृत में
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-हिन्दी में काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani

मंगलवार, 26 अप्रैल 2016

भोजस्य राज्यलाभः (ख)

!!!---: भोजस्य राज्यलाभः (ख) :---!!!
===============================
www.vaidiksanskrit.com

ततो वैराग्यमापन्नो वत्सराजो भोजं रथे निवेश्य गाढान्धकारे गृहं नीतवान् । भूमिगृहाभ्यन्तरे निक्षिप्य तं ररक्ष च । ततश्चतुरैः शिल्पिभिः सकुण्डलं निमीलितनेत्रं भोजकुमारमस्तकं कारयित्वा तच्चादाय राजभवनं गत्वा राजानं प्रणम्य प्राह---

"श्रीमता यदादिष्टं तत् साधितमिति ।"

ततो राजा पुत्रवधं विज्ञाय तमपृच्छत्---वत्सराज, खड्गप्रहारसमये पुत्रेण किमुक्तम् ? वत्सराजस्तत्पत्रम् अदात् ।

राजा तानि पत्राक्षराण्यवाचयत् ।

"मान्धाता च महीपतिः कृतयुगालंकारभूतो गतः,
सेतुर्येन महोदधौ विरचितः क्वासौ दशास्यान्तकः ।
अन्ये चापि युधिष्ठिरप्रभृतयो यातां दिवं भूपते !
नैकेनापि समं गता वसुमती नूनं त्वया यास्यति ।।"

राजा तदर्थं विज्ञाय शय्यातो भूमौ पपात । पुत्र-वधस्य प्रायश्चित्तार्थं राजा वह्निप्रवेशं निश्चितवान् । ततो राज्ञो मरणवार्ताम् आकर्ण्य वत्सराजो गृहमागत्य बुद्धिसागरं नत्वा शनैस्तस्य कर्णे किमपि कथयित्वा निष्क्रान्तः । ततो मुहूर्तेन कोपि कापालिकः सभायां समागतः । तं दृष्ट्वा बुद्धिसागरः प्राह---

"योगीन्द्र ! कुतः आगम्यते ? कुत्र ते निवेशश्च ? कापालिके त्वयि यश्चमत्कारः कलाविशेष औषधिविशेषो वा तत् कथय ।"

योगी प्राह---

"देव !! नैको देशोस्माकम् । सकलं भूमण्डलं भ्रमामः । सर्पदष्टं विषव्याकुलं शस्त्रहतं तत्क्षणादेव पुनर्जीवितं कुर्मः ।"

राजापि तच्छ्रुत्वा भोजकुमारस्य प्राणदानाय तं प्रार्थितवान् । कापालिको बुद्धिसागरेण सह होमद्रव्याणि गृहीत्वा श्मशानभूमिमगच्छत् ।



योगिना भोजो जीवित इति सर्वत्र प्रथा समभूत् । ततो गजेन्द्रारूढो वन्दिभिः स्तूयमानो भोजराजो राजभवनम् अगात् । भोजं राजसिंहासने निवेश्य मुञ्जो निजपट्टमहिषीभिः सह तपोवनभूमिं गत्वा तपस्तेपे ।

================================
www.facebook.com/chaanakyaneeti
===============================
===========================
===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) लौकिक साहित्य संस्कृत में
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-हिन्दी में काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani

शुक्रवार, 22 अप्रैल 2016

भोगा न भुक्ताः

!!!---: भोगा न भुक्ताः :---!!!
==========================

भगवान् बुद्धः एकस्मिन् ग्रामे अवस्थितः आसीत् । तदा कश्चित् जनः तत्र आगत्य तम् अपृच्छत् , "भगवन् , विगतत्रिंशद्भ्यः वर्षेभ्यः भवतः सत्यस्य शान्तेः मोक्षस्य चोपदेशानां कः प्रभावः अभवत् । कियन्तः सन्ति ईदृशा जना, यैः मोक्षः आधिगतः ?"

बुद्धः तस्य वचनम् अशृणोत् अवदत् च त्वं ग्रामं गत्वा लोकान् पृच्छ, "कः सत्यम् इच्छति, कः शान्तिं कश्च मोक्षम् ? ईदृशानां जनानां नामतालिकां विरच्य मम समीपे आगच्छ, तदा अहं तव प्रश्नस्य उत्तरं दास्यामि ।"

स जनः विस्मितः सन् उवाच, "किमिदं विचित्रं कथितं भवता । कः भवेत् ईदृशः जनः यः सत्यं शान्तिं मोक्षं वा न कामयेत ?"

ततः भगवन्तं प्रणम्य असौ जनः सर्वंं दिनं ग्रामे अभ्रमत एकैकं जनं चापृच्छत् त्वं किम् इच्छसि इति ?"

ग्रामवासिनाम् उत्तराणि आसन्, अहं सुखम् इच्छामि", "अहं धनम् इच्छामि", अहं सन्ततिं कामये", "मम रोगशमनं भवेत्", "मम राजकीयसेवावृत्तिः स्यात्", "मम भूसम्पत्तिः भवतु", "मम सुन्दर्या कन्यया सह विवाहः स्यात्" आदि । कस्यापि शान्तौ मोक्षे वा समीहा नासीत् ।
सः पुनः भगवन्तं बुद्धं समुपेत्य अभाषत , "भगवन् ! विचित्रः अयं ग्रामः । कोsपि शान्तिं मोक्षं वा न समीहते ।"
भगवान् उवाच, "शृणु, तावत् । यदीच्छा एव नास्ति, प्राप्तिः कथं स्यात् ? यदि कस्यचित् पाटलिपुत्रदर्शनस्य समीहा नास्ति, स न गमिष्यति । एवं संसारे प्रायः सर्वे सुखम् इच्छन्ति, तस्य प्राप्तिं भोगेषु कामयन्ते । अतः शान्तिः न मिलति । यः शान्तिं कामयते, स सांसारिकेषु भोगेषु न रमते ।"
भगवतः वचनानि निशम्य तस्य शंकायाः समाधानं जातम् ।
===============================
===========================
===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) लौकिक साहित्य संस्कृत में
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-हिन्दी में काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani