सोमवार, 15 फ़रवरी 2016

मम विद्यालयः

!!!---: मम विद्यालयः :---!!!
========================
www.vaidiksanskrit.com

एषः मम विद्यालयः । अयं मम गृहस्य समीपे वर्तते । अत्र सुदूरात् अपि केचित् बालकाः आगच्छन्ति । अस्य प्रधानाचार्यः सुयोग्यः अनुशासनप्रियः चास्ति । अन्येSपि अध्यापकाः स्व-स्व-विषये निष्णाताः । ते छात्रान् स्नेहेन पाठयन्ति । अत्र एकः भव्यः समृद्धः च पुस्तकालयः अस्ति, यत्र बालकाः प्रतिदिनं वाचनाय पुस्तकानि समाचार-पत्राणि च लभन्ते ।


विद्यालयेSस्मिन् व्यायामशिक्षकः अपि अस्ति । मम विद्यालयस्य क्रीडाक्षेत्रम् अतिविशालम् वर्तते । वयं प्रतिदिनं होरापर्यन्तं तत्र क्रीडामः । तत्र समये-समये क्रीडाप्रतियोगिताः अपि भवन्ति । विद्यालये रमणीयम् एकम् उद्यानम् विद्यते, यत्र वयं प्रातः सायं च भ्रमणाय गच्छामः ।


विद्यालयस्य समीपे एकः तडागः वर्तते । प्रतिदिनं जलविहाराय वयं तत्र गच्छामः चिरं स्नानं कृत्वा आनन्दं च अनुभवामः । विद्यालये एका विज्ञानप्रयोगशालापि वर्तते । तत्र प्रयोगेण छात्राः विज्ञान-सिद्धान्तान् अवगच्छन्ति । विद्यालयस्य परिसरे जलपानगृहम् अस्ति । तत्र मध्य-अवकाशे गत्वा छात्राः स्वादूनि वस्तूनि खादन्ति पिबन्ति च पेयानि ।


मम विद्यालयस्य परिसरः शान्तिपूर्णः प्रकृत्या मनोहरः चास्ति । अयं विद्यालयः नितरां प्रसिद्धः । अस्य परीक्षाफलं प्रशंसनीयं भवति । अत्राध्ययने वयं गौरवम् अनुभवामः ।।



हमारे सहयोगी पृष्ठः--
(1.) वैदिक संस्कृत
www.facebook.com/vaidiksanskrit
www.facebook.com/vedisanskrit
(2.) लौकिक संस्कृत
www.facebook.com/laukiksanskrit
(3.) ज्ञानोदय
www.facebook.com/jnanodaya
(4.) शिशु-संस्कृतम्
www.facebook.com/shishusanskritam
(5.) मन की बात
www.facebook.com/gyankisima
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) गीर्वाणवाणी
www.facebook.com/girvanvani
(8.) भारत महान्
www.facebook.com/jaibharatmahan
(9.) कथा-मञ्जरी
www.facebook.com/kathamanzari
(10.) काव्याञ्जलिः
www.facebook.com/kavyanzali
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य समाज पंजाब
https://www.facebook.com/groups/aryasamaja
(15.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik

1 टिप्पणी: